वांछित मन्त्र चुनें

नक्ष॑न्त॒ इन्द्र॒मव॑से सुकृ॒त्यया॒ येषां॑ सु॒तेषु॒ मन्द॑से । यथा॑ संव॒र्ते अम॑दो॒ यथा॑ कृ॒श ए॒वास्मे इ॑न्द्र मत्स्व ॥

अंग्रेज़ी लिप्यंतरण

nakṣanta indram avase sukṛtyayā yeṣāṁ suteṣu mandase | yathā saṁvarte amado yathā kṛśa evāsme indra matsva ||

पद पाठ

नक्ष॑न्ते । इन्द्र॑म् । अव॑से । सु॒ऽकृ॒त्यया॑ । येषा॑म् । सु॒तेषु॑ । मन्द॑से । यथा॑ । स॒म्ऽव॒र्ते । अम॑दः । यथा॑ । कृ॒शे । ए॒व । अ॒स्मे इति॑ । इ॒न्द्र॒ । म॒त्स्व॒ ॥ ८.५४.२

ऋग्वेद » मण्डल:8» सूक्त:54» मन्त्र:2 | अष्टक:6» अध्याय:4» वर्ग:24» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:2